Declension table of ?nirgharṣaṇaka

Deva

MasculineSingularDualPlural
Nominativenirgharṣaṇakaḥ nirgharṣaṇakau nirgharṣaṇakāḥ
Vocativenirgharṣaṇaka nirgharṣaṇakau nirgharṣaṇakāḥ
Accusativenirgharṣaṇakam nirgharṣaṇakau nirgharṣaṇakān
Instrumentalnirgharṣaṇakena nirgharṣaṇakābhyām nirgharṣaṇakaiḥ
Dativenirgharṣaṇakāya nirgharṣaṇakābhyām nirgharṣaṇakebhyaḥ
Ablativenirgharṣaṇakāt nirgharṣaṇakābhyām nirgharṣaṇakebhyaḥ
Genitivenirgharṣaṇakasya nirgharṣaṇakayoḥ nirgharṣaṇakānām
Locativenirgharṣaṇake nirgharṣaṇakayoḥ nirgharṣaṇakeṣu

Compound nirgharṣaṇaka -

Adverb -nirgharṣaṇakam -nirgharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria