Declension table of ?nirgharṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirgharṣaṇam nirgharṣaṇe nirgharṣaṇāni
Vocativenirgharṣaṇa nirgharṣaṇe nirgharṣaṇāni
Accusativenirgharṣaṇam nirgharṣaṇe nirgharṣaṇāni
Instrumentalnirgharṣaṇena nirgharṣaṇābhyām nirgharṣaṇaiḥ
Dativenirgharṣaṇāya nirgharṣaṇābhyām nirgharṣaṇebhyaḥ
Ablativenirgharṣaṇāt nirgharṣaṇābhyām nirgharṣaṇebhyaḥ
Genitivenirgharṣaṇasya nirgharṣaṇayoḥ nirgharṣaṇānām
Locativenirgharṣaṇe nirgharṣaṇayoḥ nirgharṣaṇeṣu

Compound nirgharṣaṇa -

Adverb -nirgharṣaṇam -nirgharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria