Declension table of ?nirghātyā

Deva

FeminineSingularDualPlural
Nominativenirghātyā nirghātye nirghātyāḥ
Vocativenirghātye nirghātye nirghātyāḥ
Accusativenirghātyām nirghātye nirghātyāḥ
Instrumentalnirghātyayā nirghātyābhyām nirghātyābhiḥ
Dativenirghātyāyai nirghātyābhyām nirghātyābhyaḥ
Ablativenirghātyāyāḥ nirghātyābhyām nirghātyābhyaḥ
Genitivenirghātyāyāḥ nirghātyayoḥ nirghātyānām
Locativenirghātyāyām nirghātyayoḥ nirghātyāsu

Adverb -nirghātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria