Declension table of ?nirghātana

Deva

NeuterSingularDualPlural
Nominativenirghātanam nirghātane nirghātanāni
Vocativenirghātana nirghātane nirghātanāni
Accusativenirghātanam nirghātane nirghātanāni
Instrumentalnirghātanena nirghātanābhyām nirghātanaiḥ
Dativenirghātanāya nirghātanābhyām nirghātanebhyaḥ
Ablativenirghātanāt nirghātanābhyām nirghātanebhyaḥ
Genitivenirghātanasya nirghātanayoḥ nirghātanānām
Locativenirghātane nirghātanayoḥ nirghātaneṣu

Compound nirghātana -

Adverb -nirghātanam -nirghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria