Declension table of ?nirghātalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirghātalakṣaṇam nirghātalakṣaṇe nirghātalakṣaṇāni
Vocativenirghātalakṣaṇa nirghātalakṣaṇe nirghātalakṣaṇāni
Accusativenirghātalakṣaṇam nirghātalakṣaṇe nirghātalakṣaṇāni
Instrumentalnirghātalakṣaṇena nirghātalakṣaṇābhyām nirghātalakṣaṇaiḥ
Dativenirghātalakṣaṇāya nirghātalakṣaṇābhyām nirghātalakṣaṇebhyaḥ
Ablativenirghātalakṣaṇāt nirghātalakṣaṇābhyām nirghātalakṣaṇebhyaḥ
Genitivenirghātalakṣaṇasya nirghātalakṣaṇayoḥ nirghātalakṣaṇānām
Locativenirghātalakṣaṇe nirghātalakṣaṇayoḥ nirghātalakṣaṇeṣu

Compound nirghātalakṣaṇa -

Adverb -nirghātalakṣaṇam -nirghātalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria