Declension table of ?nirghātakarā

Deva

FeminineSingularDualPlural
Nominativenirghātakarā nirghātakare nirghātakarāḥ
Vocativenirghātakare nirghātakare nirghātakarāḥ
Accusativenirghātakarām nirghātakare nirghātakarāḥ
Instrumentalnirghātakarayā nirghātakarābhyām nirghātakarābhiḥ
Dativenirghātakarāyai nirghātakarābhyām nirghātakarābhyaḥ
Ablativenirghātakarāyāḥ nirghātakarābhyām nirghātakarābhyaḥ
Genitivenirghātakarāyāḥ nirghātakarayoḥ nirghātakarāṇām
Locativenirghātakarāyām nirghātakarayoḥ nirghātakarāsu

Adverb -nirghātakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria