Declension table of ?nirghātakara

Deva

NeuterSingularDualPlural
Nominativenirghātakaram nirghātakare nirghātakarāṇi
Vocativenirghātakara nirghātakare nirghātakarāṇi
Accusativenirghātakaram nirghātakare nirghātakarāṇi
Instrumentalnirghātakareṇa nirghātakarābhyām nirghātakaraiḥ
Dativenirghātakarāya nirghātakarābhyām nirghātakarebhyaḥ
Ablativenirghātakarāt nirghātakarābhyām nirghātakarebhyaḥ
Genitivenirghātakarasya nirghātakarayoḥ nirghātakarāṇām
Locativenirghātakare nirghātakarayoḥ nirghātakareṣu

Compound nirghātakara -

Adverb -nirghātakaram -nirghātakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria