Declension table of ?nirghāta

Deva

MasculineSingularDualPlural
Nominativenirghātaḥ nirghātau nirghātāḥ
Vocativenirghāta nirghātau nirghātāḥ
Accusativenirghātam nirghātau nirghātān
Instrumentalnirghātena nirghātābhyām nirghātaiḥ nirghātebhiḥ
Dativenirghātāya nirghātābhyām nirghātebhyaḥ
Ablativenirghātāt nirghātābhyām nirghātebhyaḥ
Genitivenirghātasya nirghātayoḥ nirghātānām
Locativenirghāte nirghātayoḥ nirghāteṣu

Compound nirghāta -

Adverb -nirghātam -nirghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria