Declension table of nirghṛṇatā

Deva

FeminineSingularDualPlural
Nominativenirghṛṇatā nirghṛṇate nirghṛṇatāḥ
Vocativenirghṛṇate nirghṛṇate nirghṛṇatāḥ
Accusativenirghṛṇatām nirghṛṇate nirghṛṇatāḥ
Instrumentalnirghṛṇatayā nirghṛṇatābhyām nirghṛṇatābhiḥ
Dativenirghṛṇatāyai nirghṛṇatābhyām nirghṛṇatābhyaḥ
Ablativenirghṛṇatāyāḥ nirghṛṇatābhyām nirghṛṇatābhyaḥ
Genitivenirghṛṇatāyāḥ nirghṛṇatayoḥ nirghṛṇatānām
Locativenirghṛṇatāyām nirghṛṇatayoḥ nirghṛṇatāsu

Adverb -nirghṛṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria