Declension table of ?nirgavākṣa

Deva

NeuterSingularDualPlural
Nominativenirgavākṣam nirgavākṣe nirgavākṣāṇi
Vocativenirgavākṣa nirgavākṣe nirgavākṣāṇi
Accusativenirgavākṣam nirgavākṣe nirgavākṣāṇi
Instrumentalnirgavākṣeṇa nirgavākṣābhyām nirgavākṣaiḥ
Dativenirgavākṣāya nirgavākṣābhyām nirgavākṣebhyaḥ
Ablativenirgavākṣāt nirgavākṣābhyām nirgavākṣebhyaḥ
Genitivenirgavākṣasya nirgavākṣayoḥ nirgavākṣāṇām
Locativenirgavākṣe nirgavākṣayoḥ nirgavākṣeṣu

Compound nirgavākṣa -

Adverb -nirgavākṣam -nirgavākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria