Declension table of ?nirgavākṣa

Deva

MasculineSingularDualPlural
Nominativenirgavākṣaḥ nirgavākṣau nirgavākṣāḥ
Vocativenirgavākṣa nirgavākṣau nirgavākṣāḥ
Accusativenirgavākṣam nirgavākṣau nirgavākṣān
Instrumentalnirgavākṣeṇa nirgavākṣābhyām nirgavākṣaiḥ nirgavākṣebhiḥ
Dativenirgavākṣāya nirgavākṣābhyām nirgavākṣebhyaḥ
Ablativenirgavākṣāt nirgavākṣābhyām nirgavākṣebhyaḥ
Genitivenirgavākṣasya nirgavākṣayoḥ nirgavākṣāṇām
Locativenirgavākṣe nirgavākṣayoḥ nirgavākṣeṣu

Compound nirgavākṣa -

Adverb -nirgavākṣam -nirgavākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria