Declension table of ?nirgauravā

Deva

FeminineSingularDualPlural
Nominativenirgauravā nirgaurave nirgauravāḥ
Vocativenirgaurave nirgaurave nirgauravāḥ
Accusativenirgauravām nirgaurave nirgauravāḥ
Instrumentalnirgauravayā nirgauravābhyām nirgauravābhiḥ
Dativenirgauravāyai nirgauravābhyām nirgauravābhyaḥ
Ablativenirgauravāyāḥ nirgauravābhyām nirgauravābhyaḥ
Genitivenirgauravāyāḥ nirgauravayoḥ nirgauravāṇām
Locativenirgauravāyām nirgauravayoḥ nirgauravāsu

Adverb -nirgauravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria