Declension table of ?nirgataviśaṅka

Deva

NeuterSingularDualPlural
Nominativenirgataviśaṅkam nirgataviśaṅke nirgataviśaṅkāni
Vocativenirgataviśaṅka nirgataviśaṅke nirgataviśaṅkāni
Accusativenirgataviśaṅkam nirgataviśaṅke nirgataviśaṅkāni
Instrumentalnirgataviśaṅkena nirgataviśaṅkābhyām nirgataviśaṅkaiḥ
Dativenirgataviśaṅkāya nirgataviśaṅkābhyām nirgataviśaṅkebhyaḥ
Ablativenirgataviśaṅkāt nirgataviśaṅkābhyām nirgataviśaṅkebhyaḥ
Genitivenirgataviśaṅkasya nirgataviśaṅkayoḥ nirgataviśaṅkānām
Locativenirgataviśaṅke nirgataviśaṅkayoḥ nirgataviśaṅkeṣu

Compound nirgataviśaṅka -

Adverb -nirgataviśaṅkam -nirgataviśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria