Declension table of ?nirgataviśaṅka

Deva

MasculineSingularDualPlural
Nominativenirgataviśaṅkaḥ nirgataviśaṅkau nirgataviśaṅkāḥ
Vocativenirgataviśaṅka nirgataviśaṅkau nirgataviśaṅkāḥ
Accusativenirgataviśaṅkam nirgataviśaṅkau nirgataviśaṅkān
Instrumentalnirgataviśaṅkena nirgataviśaṅkābhyām nirgataviśaṅkaiḥ nirgataviśaṅkebhiḥ
Dativenirgataviśaṅkāya nirgataviśaṅkābhyām nirgataviśaṅkebhyaḥ
Ablativenirgataviśaṅkāt nirgataviśaṅkābhyām nirgataviśaṅkebhyaḥ
Genitivenirgataviśaṅkasya nirgataviśaṅkayoḥ nirgataviśaṅkānām
Locativenirgataviśaṅke nirgataviśaṅkayoḥ nirgataviśaṅkeṣu

Compound nirgataviśaṅka -

Adverb -nirgataviśaṅkam -nirgataviśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria