Declension table of ?nirgataviśaṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirgataviśaṅkaḥ | nirgataviśaṅkau | nirgataviśaṅkāḥ |
Vocative | nirgataviśaṅka | nirgataviśaṅkau | nirgataviśaṅkāḥ |
Accusative | nirgataviśaṅkam | nirgataviśaṅkau | nirgataviśaṅkān |
Instrumental | nirgataviśaṅkena | nirgataviśaṅkābhyām | nirgataviśaṅkaiḥ |
Dative | nirgataviśaṅkāya | nirgataviśaṅkābhyām | nirgataviśaṅkebhyaḥ |
Ablative | nirgataviśaṅkāt | nirgataviśaṅkābhyām | nirgataviśaṅkebhyaḥ |
Genitive | nirgataviśaṅkasya | nirgataviśaṅkayoḥ | nirgataviśaṅkānām |
Locative | nirgataviśaṅke | nirgataviśaṅkayoḥ | nirgataviśaṅkeṣu |