Declension table of ?nirgarva

Deva

NeuterSingularDualPlural
Nominativenirgarvam nirgarve nirgarvāṇi
Vocativenirgarva nirgarve nirgarvāṇi
Accusativenirgarvam nirgarve nirgarvāṇi
Instrumentalnirgarveṇa nirgarvābhyām nirgarvaiḥ
Dativenirgarvāya nirgarvābhyām nirgarvebhyaḥ
Ablativenirgarvāt nirgarvābhyām nirgarvebhyaḥ
Genitivenirgarvasya nirgarvayoḥ nirgarvāṇām
Locativenirgarve nirgarvayoḥ nirgarveṣu

Compound nirgarva -

Adverb -nirgarvam -nirgarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria