Declension table of ?nirgarva

Deva

MasculineSingularDualPlural
Nominativenirgarvaḥ nirgarvau nirgarvāḥ
Vocativenirgarva nirgarvau nirgarvāḥ
Accusativenirgarvam nirgarvau nirgarvān
Instrumentalnirgarveṇa nirgarvābhyām nirgarvaiḥ nirgarvebhiḥ
Dativenirgarvāya nirgarvābhyām nirgarvebhyaḥ
Ablativenirgarvāt nirgarvābhyām nirgarvebhyaḥ
Genitivenirgarvasya nirgarvayoḥ nirgarvāṇām
Locativenirgarve nirgarvayoḥ nirgarveṣu

Compound nirgarva -

Adverb -nirgarvam -nirgarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria