Declension table of ?nirgandhapuṣpī

Deva

FeminineSingularDualPlural
Nominativenirgandhapuṣpī nirgandhapuṣpyau nirgandhapuṣpyaḥ
Vocativenirgandhapuṣpi nirgandhapuṣpyau nirgandhapuṣpyaḥ
Accusativenirgandhapuṣpīm nirgandhapuṣpyau nirgandhapuṣpīḥ
Instrumentalnirgandhapuṣpyā nirgandhapuṣpībhyām nirgandhapuṣpībhiḥ
Dativenirgandhapuṣpyai nirgandhapuṣpībhyām nirgandhapuṣpībhyaḥ
Ablativenirgandhapuṣpyāḥ nirgandhapuṣpībhyām nirgandhapuṣpībhyaḥ
Genitivenirgandhapuṣpyāḥ nirgandhapuṣpyoḥ nirgandhapuṣpīṇām
Locativenirgandhapuṣpyām nirgandhapuṣpyoḥ nirgandhapuṣpīṣu

Compound nirgandhapuṣpi - nirgandhapuṣpī -

Adverb -nirgandhapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria