Declension table of ?nirgandha

Deva

NeuterSingularDualPlural
Nominativenirgandham nirgandhe nirgandhāni
Vocativenirgandha nirgandhe nirgandhāni
Accusativenirgandham nirgandhe nirgandhāni
Instrumentalnirgandhena nirgandhābhyām nirgandhaiḥ
Dativenirgandhāya nirgandhābhyām nirgandhebhyaḥ
Ablativenirgandhāt nirgandhābhyām nirgandhebhyaḥ
Genitivenirgandhasya nirgandhayoḥ nirgandhānām
Locativenirgandhe nirgandhayoḥ nirgandheṣu

Compound nirgandha -

Adverb -nirgandham -nirgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria