Declension table of ?nirgalitā

Deva

FeminineSingularDualPlural
Nominativenirgalitā nirgalite nirgalitāḥ
Vocativenirgalite nirgalite nirgalitāḥ
Accusativenirgalitām nirgalite nirgalitāḥ
Instrumentalnirgalitayā nirgalitābhyām nirgalitābhiḥ
Dativenirgalitāyai nirgalitābhyām nirgalitābhyaḥ
Ablativenirgalitāyāḥ nirgalitābhyām nirgalitābhyaḥ
Genitivenirgalitāyāḥ nirgalitayoḥ nirgalitānām
Locativenirgalitāyām nirgalitayoḥ nirgalitāsu

Adverb -nirgalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria