Declension table of ?nirgalita

Deva

NeuterSingularDualPlural
Nominativenirgalitam nirgalite nirgalitāni
Vocativenirgalita nirgalite nirgalitāni
Accusativenirgalitam nirgalite nirgalitāni
Instrumentalnirgalitena nirgalitābhyām nirgalitaiḥ
Dativenirgalitāya nirgalitābhyām nirgalitebhyaḥ
Ablativenirgalitāt nirgalitābhyām nirgalitebhyaḥ
Genitivenirgalitasya nirgalitayoḥ nirgalitānām
Locativenirgalite nirgalitayoḥ nirgaliteṣu

Compound nirgalita -

Adverb -nirgalitam -nirgalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria