Declension table of ?nirgalita

Deva

MasculineSingularDualPlural
Nominativenirgalitaḥ nirgalitau nirgalitāḥ
Vocativenirgalita nirgalitau nirgalitāḥ
Accusativenirgalitam nirgalitau nirgalitān
Instrumentalnirgalitena nirgalitābhyām nirgalitaiḥ nirgalitebhiḥ
Dativenirgalitāya nirgalitābhyām nirgalitebhyaḥ
Ablativenirgalitāt nirgalitābhyām nirgalitebhyaḥ
Genitivenirgalitasya nirgalitayoḥ nirgalitānām
Locativenirgalite nirgalitayoḥ nirgaliteṣu

Compound nirgalita -

Adverb -nirgalitam -nirgalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria