Declension table of ?nirgahana

Deva

NeuterSingularDualPlural
Nominativenirgahanam nirgahane nirgahanāni
Vocativenirgahana nirgahane nirgahanāni
Accusativenirgahanam nirgahane nirgahanāni
Instrumentalnirgahanena nirgahanābhyām nirgahanaiḥ
Dativenirgahanāya nirgahanābhyām nirgahanebhyaḥ
Ablativenirgahanāt nirgahanābhyām nirgahanebhyaḥ
Genitivenirgahanasya nirgahanayoḥ nirgahanānām
Locativenirgahane nirgahanayoḥ nirgahaneṣu

Compound nirgahana -

Adverb -nirgahanam -nirgahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria