Declension table of ?nirgṛha

Deva

MasculineSingularDualPlural
Nominativenirgṛhaḥ nirgṛhau nirgṛhāḥ
Vocativenirgṛha nirgṛhau nirgṛhāḥ
Accusativenirgṛham nirgṛhau nirgṛhān
Instrumentalnirgṛheṇa nirgṛhābhyām nirgṛhaiḥ nirgṛhebhiḥ
Dativenirgṛhāya nirgṛhābhyām nirgṛhebhyaḥ
Ablativenirgṛhāt nirgṛhābhyām nirgṛhebhyaḥ
Genitivenirgṛhasya nirgṛhayoḥ nirgṛhāṇām
Locativenirgṛhe nirgṛhayoḥ nirgṛheṣu

Compound nirgṛha -

Adverb -nirgṛham -nirgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria