Declension table of nirdvandva

Deva

NeuterSingularDualPlural
Nominativenirdvandvam nirdvandve nirdvandvāni
Vocativenirdvandva nirdvandve nirdvandvāni
Accusativenirdvandvam nirdvandve nirdvandvāni
Instrumentalnirdvandvena nirdvandvābhyām nirdvandvaiḥ
Dativenirdvandvāya nirdvandvābhyām nirdvandvebhyaḥ
Ablativenirdvandvāt nirdvandvābhyām nirdvandvebhyaḥ
Genitivenirdvandvasya nirdvandvayoḥ nirdvandvānām
Locativenirdvandve nirdvandvayoḥ nirdvandveṣu

Compound nirdvandva -

Adverb -nirdvandvam -nirdvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria