Declension table of nirdvandva

Deva

MasculineSingularDualPlural
Nominativenirdvandvaḥ nirdvandvau nirdvandvāḥ
Vocativenirdvandva nirdvandvau nirdvandvāḥ
Accusativenirdvandvam nirdvandvau nirdvandvān
Instrumentalnirdvandvena nirdvandvābhyām nirdvandvaiḥ nirdvandvebhiḥ
Dativenirdvandvāya nirdvandvābhyām nirdvandvebhyaḥ
Ablativenirdvandvāt nirdvandvābhyām nirdvandvebhyaḥ
Genitivenirdvandvasya nirdvandvayoḥ nirdvandvānām
Locativenirdvandve nirdvandvayoḥ nirdvandveṣu

Compound nirdvandva -

Adverb -nirdvandvam -nirdvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria