Declension table of ?nirduḥkhā

Deva

FeminineSingularDualPlural
Nominativenirduḥkhā nirduḥkhe nirduḥkhāḥ
Vocativenirduḥkhe nirduḥkhe nirduḥkhāḥ
Accusativenirduḥkhām nirduḥkhe nirduḥkhāḥ
Instrumentalnirduḥkhayā nirduḥkhābhyām nirduḥkhābhiḥ
Dativenirduḥkhāyai nirduḥkhābhyām nirduḥkhābhyaḥ
Ablativenirduḥkhāyāḥ nirduḥkhābhyām nirduḥkhābhyaḥ
Genitivenirduḥkhāyāḥ nirduḥkhayoḥ nirduḥkhānām
Locativenirduḥkhāyām nirduḥkhayoḥ nirduḥkhāsu

Adverb -nirduḥkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria