Declension table of ?nirdoṣīkṛtā

Deva

FeminineSingularDualPlural
Nominativenirdoṣīkṛtā nirdoṣīkṛte nirdoṣīkṛtāḥ
Vocativenirdoṣīkṛte nirdoṣīkṛte nirdoṣīkṛtāḥ
Accusativenirdoṣīkṛtām nirdoṣīkṛte nirdoṣīkṛtāḥ
Instrumentalnirdoṣīkṛtayā nirdoṣīkṛtābhyām nirdoṣīkṛtābhiḥ
Dativenirdoṣīkṛtāyai nirdoṣīkṛtābhyām nirdoṣīkṛtābhyaḥ
Ablativenirdoṣīkṛtāyāḥ nirdoṣīkṛtābhyām nirdoṣīkṛtābhyaḥ
Genitivenirdoṣīkṛtāyāḥ nirdoṣīkṛtayoḥ nirdoṣīkṛtānām
Locativenirdoṣīkṛtāyām nirdoṣīkṛtayoḥ nirdoṣīkṛtāsu

Adverb -nirdoṣīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria