Declension table of ?nirdoṣīkṛta

Deva

MasculineSingularDualPlural
Nominativenirdoṣīkṛtaḥ nirdoṣīkṛtau nirdoṣīkṛtāḥ
Vocativenirdoṣīkṛta nirdoṣīkṛtau nirdoṣīkṛtāḥ
Accusativenirdoṣīkṛtam nirdoṣīkṛtau nirdoṣīkṛtān
Instrumentalnirdoṣīkṛtena nirdoṣīkṛtābhyām nirdoṣīkṛtaiḥ nirdoṣīkṛtebhiḥ
Dativenirdoṣīkṛtāya nirdoṣīkṛtābhyām nirdoṣīkṛtebhyaḥ
Ablativenirdoṣīkṛtāt nirdoṣīkṛtābhyām nirdoṣīkṛtebhyaḥ
Genitivenirdoṣīkṛtasya nirdoṣīkṛtayoḥ nirdoṣīkṛtānām
Locativenirdoṣīkṛte nirdoṣīkṛtayoḥ nirdoṣīkṛteṣu

Compound nirdoṣīkṛta -

Adverb -nirdoṣīkṛtam -nirdoṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria