Declension table of ?nirdoṣatā

Deva

FeminineSingularDualPlural
Nominativenirdoṣatā nirdoṣate nirdoṣatāḥ
Vocativenirdoṣate nirdoṣate nirdoṣatāḥ
Accusativenirdoṣatām nirdoṣate nirdoṣatāḥ
Instrumentalnirdoṣatayā nirdoṣatābhyām nirdoṣatābhiḥ
Dativenirdoṣatāyai nirdoṣatābhyām nirdoṣatābhyaḥ
Ablativenirdoṣatāyāḥ nirdoṣatābhyām nirdoṣatābhyaḥ
Genitivenirdoṣatāyāḥ nirdoṣatayoḥ nirdoṣatānām
Locativenirdoṣatāyām nirdoṣatayoḥ nirdoṣatāsu

Adverb -nirdoṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria