Declension table of ?nirdoṣā

Deva

FeminineSingularDualPlural
Nominativenirdoṣā nirdoṣe nirdoṣāḥ
Vocativenirdoṣe nirdoṣe nirdoṣāḥ
Accusativenirdoṣām nirdoṣe nirdoṣāḥ
Instrumentalnirdoṣayā nirdoṣābhyām nirdoṣābhiḥ
Dativenirdoṣāyai nirdoṣābhyām nirdoṣābhyaḥ
Ablativenirdoṣāyāḥ nirdoṣābhyām nirdoṣābhyaḥ
Genitivenirdoṣāyāḥ nirdoṣayoḥ nirdoṣāṇām
Locativenirdoṣāyām nirdoṣayoḥ nirdoṣāsu

Adverb -nirdoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria