Declension table of ?nirdigdhā

Deva

FeminineSingularDualPlural
Nominativenirdigdhā nirdigdhe nirdigdhāḥ
Vocativenirdigdhe nirdigdhe nirdigdhāḥ
Accusativenirdigdhām nirdigdhe nirdigdhāḥ
Instrumentalnirdigdhayā nirdigdhābhyām nirdigdhābhiḥ
Dativenirdigdhāyai nirdigdhābhyām nirdigdhābhyaḥ
Ablativenirdigdhāyāḥ nirdigdhābhyām nirdigdhābhyaḥ
Genitivenirdigdhāyāḥ nirdigdhayoḥ nirdigdhānām
Locativenirdigdhāyām nirdigdhayoḥ nirdigdhāsu

Adverb -nirdigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria