Declension table of ?nirdigdha

Deva

NeuterSingularDualPlural
Nominativenirdigdham nirdigdhe nirdigdhāni
Vocativenirdigdha nirdigdhe nirdigdhāni
Accusativenirdigdham nirdigdhe nirdigdhāni
Instrumentalnirdigdhena nirdigdhābhyām nirdigdhaiḥ
Dativenirdigdhāya nirdigdhābhyām nirdigdhebhyaḥ
Ablativenirdigdhāt nirdigdhābhyām nirdigdhebhyaḥ
Genitivenirdigdhasya nirdigdhayoḥ nirdigdhānām
Locativenirdigdhe nirdigdhayoḥ nirdigdheṣu

Compound nirdigdha -

Adverb -nirdigdham -nirdigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria