Declension table of nirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativenirdiṣṭam nirdiṣṭe nirdiṣṭāni
Vocativenirdiṣṭa nirdiṣṭe nirdiṣṭāni
Accusativenirdiṣṭam nirdiṣṭe nirdiṣṭāni
Instrumentalnirdiṣṭena nirdiṣṭābhyām nirdiṣṭaiḥ
Dativenirdiṣṭāya nirdiṣṭābhyām nirdiṣṭebhyaḥ
Ablativenirdiṣṭāt nirdiṣṭābhyām nirdiṣṭebhyaḥ
Genitivenirdiṣṭasya nirdiṣṭayoḥ nirdiṣṭānām
Locativenirdiṣṭe nirdiṣṭayoḥ nirdiṣṭeṣu

Compound nirdiṣṭa -

Adverb -nirdiṣṭam -nirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria