Declension table of ?nirdhyāta

Deva

NeuterSingularDualPlural
Nominativenirdhyātam nirdhyāte nirdhyātāni
Vocativenirdhyāta nirdhyāte nirdhyātāni
Accusativenirdhyātam nirdhyāte nirdhyātāni
Instrumentalnirdhyātena nirdhyātābhyām nirdhyātaiḥ
Dativenirdhyātāya nirdhyātābhyām nirdhyātebhyaḥ
Ablativenirdhyātāt nirdhyātābhyām nirdhyātebhyaḥ
Genitivenirdhyātasya nirdhyātayoḥ nirdhyātānām
Locativenirdhyāte nirdhyātayoḥ nirdhyāteṣu

Compound nirdhyāta -

Adverb -nirdhyātam -nirdhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria