Declension table of ?nirdhyāta

Deva

MasculineSingularDualPlural
Nominativenirdhyātaḥ nirdhyātau nirdhyātāḥ
Vocativenirdhyāta nirdhyātau nirdhyātāḥ
Accusativenirdhyātam nirdhyātau nirdhyātān
Instrumentalnirdhyātena nirdhyātābhyām nirdhyātaiḥ
Dativenirdhyātāya nirdhyātābhyām nirdhyātebhyaḥ
Ablativenirdhyātāt nirdhyātābhyām nirdhyātebhyaḥ
Genitivenirdhyātasya nirdhyātayoḥ nirdhyātānām
Locativenirdhyāte nirdhyātayoḥ nirdhyāteṣu

Compound nirdhyāta -

Adverb -nirdhyātam -nirdhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria