Declension table of ?nirdhūtasaktu_ā

Deva

FeminineSingularDualPlural
Nominativenirdhūtasaktu_ā nirdhūtasaktu_e nirdhūtasaktu_āḥ
Vocativenirdhūtasaktu_e nirdhūtasaktu_e nirdhūtasaktu_āḥ
Accusativenirdhūtasaktu_ām nirdhūtasaktu_e nirdhūtasaktu_āḥ
Instrumentalnirdhūtasaktu_ayā nirdhūtasaktu_ābhyām nirdhūtasaktu_ābhiḥ
Dativenirdhūtasaktu_āyai nirdhūtasaktu_ābhyām nirdhūtasaktu_ābhyaḥ
Ablativenirdhūtasaktu_āyāḥ nirdhūtasaktu_ābhyām nirdhūtasaktu_ābhyaḥ
Genitivenirdhūtasaktu_āyāḥ nirdhūtasaktu_ayoḥ nirdhūtasaktu_ānām
Locativenirdhūtasaktu_āyām nirdhūtasaktu_ayoḥ nirdhūtasaktu_āsu

Adverb -nirdhūtasaktu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria