Declension table of ?nirdhūtasaktu

Deva

MasculineSingularDualPlural
Nominativenirdhūtasaktuḥ nirdhūtasaktū nirdhūtasaktavaḥ
Vocativenirdhūtasakto nirdhūtasaktū nirdhūtasaktavaḥ
Accusativenirdhūtasaktum nirdhūtasaktū nirdhūtasaktūn
Instrumentalnirdhūtasaktunā nirdhūtasaktubhyām nirdhūtasaktubhiḥ
Dativenirdhūtasaktave nirdhūtasaktubhyām nirdhūtasaktubhyaḥ
Ablativenirdhūtasaktoḥ nirdhūtasaktubhyām nirdhūtasaktubhyaḥ
Genitivenirdhūtasaktoḥ nirdhūtasaktvoḥ nirdhūtasaktūnām
Locativenirdhūtasaktau nirdhūtasaktvoḥ nirdhūtasaktuṣu

Compound nirdhūtasaktu -

Adverb -nirdhūtasaktu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria