Declension table of ?nirdhūtapāpa

Deva

NeuterSingularDualPlural
Nominativenirdhūtapāpam nirdhūtapāpe nirdhūtapāpāni
Vocativenirdhūtapāpa nirdhūtapāpe nirdhūtapāpāni
Accusativenirdhūtapāpam nirdhūtapāpe nirdhūtapāpāni
Instrumentalnirdhūtapāpena nirdhūtapāpābhyām nirdhūtapāpaiḥ
Dativenirdhūtapāpāya nirdhūtapāpābhyām nirdhūtapāpebhyaḥ
Ablativenirdhūtapāpāt nirdhūtapāpābhyām nirdhūtapāpebhyaḥ
Genitivenirdhūtapāpasya nirdhūtapāpayoḥ nirdhūtapāpānām
Locativenirdhūtapāpe nirdhūtapāpayoḥ nirdhūtapāpeṣu

Compound nirdhūtapāpa -

Adverb -nirdhūtapāpam -nirdhūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria