Declension table of ?nirdhūtā

Deva

FeminineSingularDualPlural
Nominativenirdhūtā nirdhūte nirdhūtāḥ
Vocativenirdhūte nirdhūte nirdhūtāḥ
Accusativenirdhūtām nirdhūte nirdhūtāḥ
Instrumentalnirdhūtayā nirdhūtābhyām nirdhūtābhiḥ
Dativenirdhūtāyai nirdhūtābhyām nirdhūtābhyaḥ
Ablativenirdhūtāyāḥ nirdhūtābhyām nirdhūtābhyaḥ
Genitivenirdhūtāyāḥ nirdhūtayoḥ nirdhūtānām
Locativenirdhūtāyām nirdhūtayoḥ nirdhūtāsu

Adverb -nirdhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria