Declension table of nirdhūta

Deva

NeuterSingularDualPlural
Nominativenirdhūtam nirdhūte nirdhūtāni
Vocativenirdhūta nirdhūte nirdhūtāni
Accusativenirdhūtam nirdhūte nirdhūtāni
Instrumentalnirdhūtena nirdhūtābhyām nirdhūtaiḥ
Dativenirdhūtāya nirdhūtābhyām nirdhūtebhyaḥ
Ablativenirdhūtāt nirdhūtābhyām nirdhūtebhyaḥ
Genitivenirdhūtasya nirdhūtayoḥ nirdhūtānām
Locativenirdhūte nirdhūtayoḥ nirdhūteṣu

Compound nirdhūta -

Adverb -nirdhūtam -nirdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria