Declension table of nirdhūta

Deva

MasculineSingularDualPlural
Nominativenirdhūtaḥ nirdhūtau nirdhūtāḥ
Vocativenirdhūta nirdhūtau nirdhūtāḥ
Accusativenirdhūtam nirdhūtau nirdhūtān
Instrumentalnirdhūtena nirdhūtābhyām nirdhūtaiḥ nirdhūtebhiḥ
Dativenirdhūtāya nirdhūtābhyām nirdhūtebhyaḥ
Ablativenirdhūtāt nirdhūtābhyām nirdhūtebhyaḥ
Genitivenirdhūtasya nirdhūtayoḥ nirdhūtānām
Locativenirdhūte nirdhūtayoḥ nirdhūteṣu

Compound nirdhūta -

Adverb -nirdhūtam -nirdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria