Declension table of ?nirdhūnana

Deva

NeuterSingularDualPlural
Nominativenirdhūnanam nirdhūnane nirdhūnanāni
Vocativenirdhūnana nirdhūnane nirdhūnanāni
Accusativenirdhūnanam nirdhūnane nirdhūnanāni
Instrumentalnirdhūnanena nirdhūnanābhyām nirdhūnanaiḥ
Dativenirdhūnanāya nirdhūnanābhyām nirdhūnanebhyaḥ
Ablativenirdhūnanāt nirdhūnanābhyām nirdhūnanebhyaḥ
Genitivenirdhūnanasya nirdhūnanayoḥ nirdhūnanānām
Locativenirdhūnane nirdhūnanayoḥ nirdhūnaneṣu

Compound nirdhūnana -

Adverb -nirdhūnanam -nirdhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria