Declension table of ?nirdhūmatva

Deva

NeuterSingularDualPlural
Nominativenirdhūmatvam nirdhūmatve nirdhūmatvāni
Vocativenirdhūmatva nirdhūmatve nirdhūmatvāni
Accusativenirdhūmatvam nirdhūmatve nirdhūmatvāni
Instrumentalnirdhūmatvena nirdhūmatvābhyām nirdhūmatvaiḥ
Dativenirdhūmatvāya nirdhūmatvābhyām nirdhūmatvebhyaḥ
Ablativenirdhūmatvāt nirdhūmatvābhyām nirdhūmatvebhyaḥ
Genitivenirdhūmatvasya nirdhūmatvayoḥ nirdhūmatvānām
Locativenirdhūmatve nirdhūmatvayoḥ nirdhūmatveṣu

Compound nirdhūmatva -

Adverb -nirdhūmatvam -nirdhūmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria