Declension table of nirdhūma

Deva

NeuterSingularDualPlural
Nominativenirdhūmam nirdhūme nirdhūmāni
Vocativenirdhūma nirdhūme nirdhūmāni
Accusativenirdhūmam nirdhūme nirdhūmāni
Instrumentalnirdhūmena nirdhūmābhyām nirdhūmaiḥ
Dativenirdhūmāya nirdhūmābhyām nirdhūmebhyaḥ
Ablativenirdhūmāt nirdhūmābhyām nirdhūmebhyaḥ
Genitivenirdhūmasya nirdhūmayoḥ nirdhūmānām
Locativenirdhūme nirdhūmayoḥ nirdhūmeṣu

Compound nirdhūma -

Adverb -nirdhūmam -nirdhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria