Declension table of ?nirdharmamūrkhatā

Deva

FeminineSingularDualPlural
Nominativenirdharmamūrkhatā nirdharmamūrkhate nirdharmamūrkhatāḥ
Vocativenirdharmamūrkhate nirdharmamūrkhate nirdharmamūrkhatāḥ
Accusativenirdharmamūrkhatām nirdharmamūrkhate nirdharmamūrkhatāḥ
Instrumentalnirdharmamūrkhatayā nirdharmamūrkhatābhyām nirdharmamūrkhatābhiḥ
Dativenirdharmamūrkhatāyai nirdharmamūrkhatābhyām nirdharmamūrkhatābhyaḥ
Ablativenirdharmamūrkhatāyāḥ nirdharmamūrkhatābhyām nirdharmamūrkhatābhyaḥ
Genitivenirdharmamūrkhatāyāḥ nirdharmamūrkhatayoḥ nirdharmamūrkhatānām
Locativenirdharmamūrkhatāyām nirdharmamūrkhatayoḥ nirdharmamūrkhatāsu

Adverb -nirdharmamūrkhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria