Declension table of ?nirdharmārthā

Deva

FeminineSingularDualPlural
Nominativenirdharmārthā nirdharmārthe nirdharmārthāḥ
Vocativenirdharmārthe nirdharmārthe nirdharmārthāḥ
Accusativenirdharmārthām nirdharmārthe nirdharmārthāḥ
Instrumentalnirdharmārthayā nirdharmārthābhyām nirdharmārthābhiḥ
Dativenirdharmārthāyai nirdharmārthābhyām nirdharmārthābhyaḥ
Ablativenirdharmārthāyāḥ nirdharmārthābhyām nirdharmārthābhyaḥ
Genitivenirdharmārthāyāḥ nirdharmārthayoḥ nirdharmārthānām
Locativenirdharmārthāyām nirdharmārthayoḥ nirdharmārthāsu

Adverb -nirdharmārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria