Declension table of nirdhanatā

Deva

FeminineSingularDualPlural
Nominativenirdhanatā nirdhanate nirdhanatāḥ
Vocativenirdhanate nirdhanate nirdhanatāḥ
Accusativenirdhanatām nirdhanate nirdhanatāḥ
Instrumentalnirdhanatayā nirdhanatābhyām nirdhanatābhiḥ
Dativenirdhanatāyai nirdhanatābhyām nirdhanatābhyaḥ
Ablativenirdhanatāyāḥ nirdhanatābhyām nirdhanatābhyaḥ
Genitivenirdhanatāyāḥ nirdhanatayoḥ nirdhanatānām
Locativenirdhanatāyām nirdhanatayoḥ nirdhanatāsu

Adverb -nirdhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria