Declension table of ?nirdhanā

Deva

FeminineSingularDualPlural
Nominativenirdhanā nirdhane nirdhanāḥ
Vocativenirdhane nirdhane nirdhanāḥ
Accusativenirdhanām nirdhane nirdhanāḥ
Instrumentalnirdhanayā nirdhanābhyām nirdhanābhiḥ
Dativenirdhanāyai nirdhanābhyām nirdhanābhyaḥ
Ablativenirdhanāyāḥ nirdhanābhyām nirdhanābhyaḥ
Genitivenirdhanāyāḥ nirdhanayoḥ nirdhanānām
Locativenirdhanāyām nirdhanayoḥ nirdhanāsu

Adverb -nirdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria