Declension table of ?nirdhamana

Deva

NeuterSingularDualPlural
Nominativenirdhamanam nirdhamane nirdhamanāni
Vocativenirdhamana nirdhamane nirdhamanāni
Accusativenirdhamanam nirdhamane nirdhamanāni
Instrumentalnirdhamanena nirdhamanābhyām nirdhamanaiḥ
Dativenirdhamanāya nirdhamanābhyām nirdhamanebhyaḥ
Ablativenirdhamanāt nirdhamanābhyām nirdhamanebhyaḥ
Genitivenirdhamanasya nirdhamanayoḥ nirdhamanānām
Locativenirdhamane nirdhamanayoḥ nirdhamaneṣu

Compound nirdhamana -

Adverb -nirdhamanam -nirdhamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria