Declension table of ?nirdhārya

Deva

MasculineSingularDualPlural
Nominativenirdhāryaḥ nirdhāryau nirdhāryāḥ
Vocativenirdhārya nirdhāryau nirdhāryāḥ
Accusativenirdhāryam nirdhāryau nirdhāryān
Instrumentalnirdhāryeṇa nirdhāryābhyām nirdhāryaiḥ nirdhāryebhiḥ
Dativenirdhāryāya nirdhāryābhyām nirdhāryebhyaḥ
Ablativenirdhāryāt nirdhāryābhyām nirdhāryebhyaḥ
Genitivenirdhāryasya nirdhāryayoḥ nirdhāryāṇām
Locativenirdhārye nirdhāryayoḥ nirdhāryeṣu

Compound nirdhārya -

Adverb -nirdhāryam -nirdhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria